Declension table of ?śrīgunna

Deva

MasculineSingularDualPlural
Nominativeśrīgunnaḥ śrīgunnau śrīgunnāḥ
Vocativeśrīgunna śrīgunnau śrīgunnāḥ
Accusativeśrīgunnam śrīgunnau śrīgunnān
Instrumentalśrīgunnena śrīgunnābhyām śrīgunnaiḥ śrīgunnebhiḥ
Dativeśrīgunnāya śrīgunnābhyām śrīgunnebhyaḥ
Ablativeśrīgunnāt śrīgunnābhyām śrīgunnebhyaḥ
Genitiveśrīgunnasya śrīgunnayoḥ śrīgunnānām
Locativeśrīgunne śrīgunnayoḥ śrīgunneṣu

Compound śrīgunna -

Adverb -śrīgunnam -śrīgunnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria