Declension table of ?śrīguṇasahasranāman

Deva

NeuterSingularDualPlural
Nominativeśrīguṇasahasranāma śrīguṇasahasranāmnī śrīguṇasahasranāmāni
Vocativeśrīguṇasahasranāman śrīguṇasahasranāma śrīguṇasahasranāmnī śrīguṇasahasranāmāni
Accusativeśrīguṇasahasranāma śrīguṇasahasranāmnī śrīguṇasahasranāmāni
Instrumentalśrīguṇasahasranāmnā śrīguṇasahasranāmabhyām śrīguṇasahasranāmabhiḥ
Dativeśrīguṇasahasranāmne śrīguṇasahasranāmabhyām śrīguṇasahasranāmabhyaḥ
Ablativeśrīguṇasahasranāmnaḥ śrīguṇasahasranāmabhyām śrīguṇasahasranāmabhyaḥ
Genitiveśrīguṇasahasranāmnaḥ śrīguṇasahasranāmnoḥ śrīguṇasahasranāmnām
Locativeśrīguṇasahasranāmni śrīguṇasahasranāmani śrīguṇasahasranāmnoḥ śrīguṇasahasranāmasu

Compound śrīguṇasahasranāma -

Adverb -śrīguṇasahasranāma -śrīguṇasahasranāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria