Declension table of ?śrīguṇaratnakośa

Deva

MasculineSingularDualPlural
Nominativeśrīguṇaratnakośaḥ śrīguṇaratnakośau śrīguṇaratnakośāḥ
Vocativeśrīguṇaratnakośa śrīguṇaratnakośau śrīguṇaratnakośāḥ
Accusativeśrīguṇaratnakośam śrīguṇaratnakośau śrīguṇaratnakośān
Instrumentalśrīguṇaratnakośena śrīguṇaratnakośābhyām śrīguṇaratnakośaiḥ śrīguṇaratnakośebhiḥ
Dativeśrīguṇaratnakośāya śrīguṇaratnakośābhyām śrīguṇaratnakośebhyaḥ
Ablativeśrīguṇaratnakośāt śrīguṇaratnakośābhyām śrīguṇaratnakośebhyaḥ
Genitiveśrīguṇaratnakośasya śrīguṇaratnakośayoḥ śrīguṇaratnakośānām
Locativeśrīguṇaratnakośe śrīguṇaratnakośayoḥ śrīguṇaratnakośeṣu

Compound śrīguṇaratnakośa -

Adverb -śrīguṇaratnakośam -śrīguṇaratnakośāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria