Declension table of ?śrīguṇalekhā

Deva

FeminineSingularDualPlural
Nominativeśrīguṇalekhā śrīguṇalekhe śrīguṇalekhāḥ
Vocativeśrīguṇalekhe śrīguṇalekhe śrīguṇalekhāḥ
Accusativeśrīguṇalekhām śrīguṇalekhe śrīguṇalekhāḥ
Instrumentalśrīguṇalekhayā śrīguṇalekhābhyām śrīguṇalekhābhiḥ
Dativeśrīguṇalekhāyai śrīguṇalekhābhyām śrīguṇalekhābhyaḥ
Ablativeśrīguṇalekhāyāḥ śrīguṇalekhābhyām śrīguṇalekhābhyaḥ
Genitiveśrīguṇalekhāyāḥ śrīguṇalekhayoḥ śrīguṇalekhānām
Locativeśrīguṇalekhāyām śrīguṇalekhayoḥ śrīguṇalekhāsu

Adverb -śrīguṇalekham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria