Declension table of ?śrīgiri

Deva

MasculineSingularDualPlural
Nominativeśrīgiriḥ śrīgirī śrīgirayaḥ
Vocativeśrīgire śrīgirī śrīgirayaḥ
Accusativeśrīgirim śrīgirī śrīgirīn
Instrumentalśrīgiriṇā śrīgiribhyām śrīgiribhiḥ
Dativeśrīgiraye śrīgiribhyām śrīgiribhyaḥ
Ablativeśrīgireḥ śrīgiribhyām śrīgiribhyaḥ
Genitiveśrīgireḥ śrīgiryoḥ śrīgirīṇām
Locativeśrīgirau śrīgiryoḥ śrīgiriṣu

Compound śrīgiri -

Adverb -śrīgiri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria