Declension table of ?śrīghana

Deva

NeuterSingularDualPlural
Nominativeśrīghanam śrīghane śrīghanāni
Vocativeśrīghana śrīghane śrīghanāni
Accusativeśrīghanam śrīghane śrīghanāni
Instrumentalśrīghanena śrīghanābhyām śrīghanaiḥ
Dativeśrīghanāya śrīghanābhyām śrīghanebhyaḥ
Ablativeśrīghanāt śrīghanābhyām śrīghanebhyaḥ
Genitiveśrīghanasya śrīghanayoḥ śrīghanānām
Locativeśrīghane śrīghanayoḥ śrīghaneṣu

Compound śrīghana -

Adverb -śrīghanam -śrīghanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria