Declension table of ?śrīgarbha

Deva

NeuterSingularDualPlural
Nominativeśrīgarbham śrīgarbhe śrīgarbhāṇi
Vocativeśrīgarbha śrīgarbhe śrīgarbhāṇi
Accusativeśrīgarbham śrīgarbhe śrīgarbhāṇi
Instrumentalśrīgarbheṇa śrīgarbhābhyām śrīgarbhaiḥ
Dativeśrīgarbhāya śrīgarbhābhyām śrīgarbhebhyaḥ
Ablativeśrīgarbhāt śrīgarbhābhyām śrīgarbhebhyaḥ
Genitiveśrīgarbhasya śrīgarbhayoḥ śrīgarbhāṇām
Locativeśrīgarbhe śrīgarbhayoḥ śrīgarbheṣu

Compound śrīgarbha -

Adverb -śrīgarbham -śrīgarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria