Declension table of ?śrīgaṇeśā

Deva

FeminineSingularDualPlural
Nominativeśrīgaṇeśā śrīgaṇeśe śrīgaṇeśāḥ
Vocativeśrīgaṇeśe śrīgaṇeśe śrīgaṇeśāḥ
Accusativeśrīgaṇeśām śrīgaṇeśe śrīgaṇeśāḥ
Instrumentalśrīgaṇeśayā śrīgaṇeśābhyām śrīgaṇeśābhiḥ
Dativeśrīgaṇeśāyai śrīgaṇeśābhyām śrīgaṇeśābhyaḥ
Ablativeśrīgaṇeśāyāḥ śrīgaṇeśābhyām śrīgaṇeśābhyaḥ
Genitiveśrīgaṇeśāyāḥ śrīgaṇeśayoḥ śrīgaṇeśānām
Locativeśrīgaṇeśāyām śrīgaṇeśayoḥ śrīgaṇeśāsu

Adverb -śrīgaṇeśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria