Declension table of ?śrīgaṇeśa

Deva

MasculineSingularDualPlural
Nominativeśrīgaṇeśaḥ śrīgaṇeśau śrīgaṇeśāḥ
Vocativeśrīgaṇeśa śrīgaṇeśau śrīgaṇeśāḥ
Accusativeśrīgaṇeśam śrīgaṇeśau śrīgaṇeśān
Instrumentalśrīgaṇeśena śrīgaṇeśābhyām śrīgaṇeśaiḥ śrīgaṇeśebhiḥ
Dativeśrīgaṇeśāya śrīgaṇeśābhyām śrīgaṇeśebhyaḥ
Ablativeśrīgaṇeśāt śrīgaṇeśābhyām śrīgaṇeśebhyaḥ
Genitiveśrīgaṇeśasya śrīgaṇeśayoḥ śrīgaṇeśānām
Locativeśrīgaṇeśe śrīgaṇeśayoḥ śrīgaṇeśeṣu

Compound śrīgaṇeśa -

Adverb -śrīgaṇeśam -śrīgaṇeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria