Declension table of ?śrīdurgāyantra

Deva

NeuterSingularDualPlural
Nominativeśrīdurgāyantram śrīdurgāyantre śrīdurgāyantrāṇi
Vocativeśrīdurgāyantra śrīdurgāyantre śrīdurgāyantrāṇi
Accusativeśrīdurgāyantram śrīdurgāyantre śrīdurgāyantrāṇi
Instrumentalśrīdurgāyantreṇa śrīdurgāyantrābhyām śrīdurgāyantraiḥ
Dativeśrīdurgāyantrāya śrīdurgāyantrābhyām śrīdurgāyantrebhyaḥ
Ablativeśrīdurgāyantrāt śrīdurgāyantrābhyām śrīdurgāyantrebhyaḥ
Genitiveśrīdurgāyantrasya śrīdurgāyantrayoḥ śrīdurgāyantrāṇām
Locativeśrīdurgāyantre śrīdurgāyantrayoḥ śrīdurgāyantreṣu

Compound śrīdurgāyantra -

Adverb -śrīdurgāyantram -śrīdurgāyantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria