Declension table of ?śrīdruma

Deva

MasculineSingularDualPlural
Nominativeśrīdrumaḥ śrīdrumau śrīdrumāḥ
Vocativeśrīdruma śrīdrumau śrīdrumāḥ
Accusativeśrīdrumam śrīdrumau śrīdrumān
Instrumentalśrīdrumeṇa śrīdrumābhyām śrīdrumaiḥ śrīdrumebhiḥ
Dativeśrīdrumāya śrīdrumābhyām śrīdrumebhyaḥ
Ablativeśrīdrumāt śrīdrumābhyām śrīdrumebhyaḥ
Genitiveśrīdrumasya śrīdrumayoḥ śrīdrumāṇām
Locativeśrīdrume śrīdrumayoḥ śrīdrumeṣu

Compound śrīdruma -

Adverb -śrīdrumam -śrīdrumāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria