Declension table of ?śrīdharīyavyākhyā

Deva

FeminineSingularDualPlural
Nominativeśrīdharīyavyākhyā śrīdharīyavyākhye śrīdharīyavyākhyāḥ
Vocativeśrīdharīyavyākhye śrīdharīyavyākhye śrīdharīyavyākhyāḥ
Accusativeśrīdharīyavyākhyām śrīdharīyavyākhye śrīdharīyavyākhyāḥ
Instrumentalśrīdharīyavyākhyayā śrīdharīyavyākhyābhyām śrīdharīyavyākhyābhiḥ
Dativeśrīdharīyavyākhyāyai śrīdharīyavyākhyābhyām śrīdharīyavyākhyābhyaḥ
Ablativeśrīdharīyavyākhyāyāḥ śrīdharīyavyākhyābhyām śrīdharīyavyākhyābhyaḥ
Genitiveśrīdharīyavyākhyāyāḥ śrīdharīyavyākhyayoḥ śrīdharīyavyākhyāṇām
Locativeśrīdharīyavyākhyāyām śrīdharīyavyākhyayoḥ śrīdharīyavyākhyāsu

Adverb -śrīdharīyavyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria