Declension table of ?śrīdharasvāmin

Deva

MasculineSingularDualPlural
Nominativeśrīdharasvāmī śrīdharasvāminau śrīdharasvāminaḥ
Vocativeśrīdharasvāmin śrīdharasvāminau śrīdharasvāminaḥ
Accusativeśrīdharasvāminam śrīdharasvāminau śrīdharasvāminaḥ
Instrumentalśrīdharasvāminā śrīdharasvāmibhyām śrīdharasvāmibhiḥ
Dativeśrīdharasvāmine śrīdharasvāmibhyām śrīdharasvāmibhyaḥ
Ablativeśrīdharasvāminaḥ śrīdharasvāmibhyām śrīdharasvāmibhyaḥ
Genitiveśrīdharasvāminaḥ śrīdharasvāminoḥ śrīdharasvāminām
Locativeśrīdharasvāmini śrīdharasvāminoḥ śrīdharasvāmiṣu

Compound śrīdharasvāmi -

Adverb -śrīdharasvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria