Declension table of ?śrīdhanvipurīmāhātmya

Deva

NeuterSingularDualPlural
Nominativeśrīdhanvipurīmāhātmyam śrīdhanvipurīmāhātmye śrīdhanvipurīmāhātmyāni
Vocativeśrīdhanvipurīmāhātmya śrīdhanvipurīmāhātmye śrīdhanvipurīmāhātmyāni
Accusativeśrīdhanvipurīmāhātmyam śrīdhanvipurīmāhātmye śrīdhanvipurīmāhātmyāni
Instrumentalśrīdhanvipurīmāhātmyena śrīdhanvipurīmāhātmyābhyām śrīdhanvipurīmāhātmyaiḥ
Dativeśrīdhanvipurīmāhātmyāya śrīdhanvipurīmāhātmyābhyām śrīdhanvipurīmāhātmyebhyaḥ
Ablativeśrīdhanvipurīmāhātmyāt śrīdhanvipurīmāhātmyābhyām śrīdhanvipurīmāhātmyebhyaḥ
Genitiveśrīdhanvipurīmāhātmyasya śrīdhanvipurīmāhātmyayoḥ śrīdhanvipurīmāhātmyānām
Locativeśrīdhanvipurīmāhātmye śrīdhanvipurīmāhātmyayoḥ śrīdhanvipurīmāhātmyeṣu

Compound śrīdhanvipurīmāhātmya -

Adverb -śrīdhanvipurīmāhātmyam -śrīdhanvipurīmāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria