Declension table of ?śrīdhāman

Deva

NeuterSingularDualPlural
Nominativeśrīdhāma śrīdhāmnī śrīdhāmāni
Vocativeśrīdhāman śrīdhāma śrīdhāmnī śrīdhāmāni
Accusativeśrīdhāma śrīdhāmnī śrīdhāmāni
Instrumentalśrīdhāmnā śrīdhāmabhyām śrīdhāmabhiḥ
Dativeśrīdhāmne śrīdhāmabhyām śrīdhāmabhyaḥ
Ablativeśrīdhāmnaḥ śrīdhāmabhyām śrīdhāmabhyaḥ
Genitiveśrīdhāmnaḥ śrīdhāmnoḥ śrīdhāmnām
Locativeśrīdhāmni śrīdhāmani śrīdhāmnoḥ śrīdhāmasu

Compound śrīdhāma -

Adverb -śrīdhāma -śrīdhāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria