Declension table of ?śrīdaśākṣara

Deva

MasculineSingularDualPlural
Nominativeśrīdaśākṣaraḥ śrīdaśākṣarau śrīdaśākṣarāḥ
Vocativeśrīdaśākṣara śrīdaśākṣarau śrīdaśākṣarāḥ
Accusativeśrīdaśākṣaram śrīdaśākṣarau śrīdaśākṣarān
Instrumentalśrīdaśākṣareṇa śrīdaśākṣarābhyām śrīdaśākṣaraiḥ śrīdaśākṣarebhiḥ
Dativeśrīdaśākṣarāya śrīdaśākṣarābhyām śrīdaśākṣarebhyaḥ
Ablativeśrīdaśākṣarāt śrīdaśākṣarābhyām śrīdaśākṣarebhyaḥ
Genitiveśrīdaśākṣarasya śrīdaśākṣarayoḥ śrīdaśākṣarāṇām
Locativeśrīdaśākṣare śrīdaśākṣarayoḥ śrīdaśākṣareṣu

Compound śrīdaśākṣara -

Adverb -śrīdaśākṣaram -śrīdaśākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria