Declension table of ?śrīdayita

Deva

MasculineSingularDualPlural
Nominativeśrīdayitaḥ śrīdayitau śrīdayitāḥ
Vocativeśrīdayita śrīdayitau śrīdayitāḥ
Accusativeśrīdayitam śrīdayitau śrīdayitān
Instrumentalśrīdayitena śrīdayitābhyām śrīdayitaiḥ śrīdayitebhiḥ
Dativeśrīdayitāya śrīdayitābhyām śrīdayitebhyaḥ
Ablativeśrīdayitāt śrīdayitābhyām śrīdayitebhyaḥ
Genitiveśrīdayitasya śrīdayitayoḥ śrīdayitānām
Locativeśrīdayite śrīdayitayoḥ śrīdayiteṣu

Compound śrīdayita -

Adverb -śrīdayitam -śrīdayitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria