Declension table of ?śrīdarpaṇa

Deva

MasculineSingularDualPlural
Nominativeśrīdarpaṇaḥ śrīdarpaṇau śrīdarpaṇāḥ
Vocativeśrīdarpaṇa śrīdarpaṇau śrīdarpaṇāḥ
Accusativeśrīdarpaṇam śrīdarpaṇau śrīdarpaṇān
Instrumentalśrīdarpaṇena śrīdarpaṇābhyām śrīdarpaṇaiḥ śrīdarpaṇebhiḥ
Dativeśrīdarpaṇāya śrīdarpaṇābhyām śrīdarpaṇebhyaḥ
Ablativeśrīdarpaṇāt śrīdarpaṇābhyām śrīdarpaṇebhyaḥ
Genitiveśrīdarpaṇasya śrīdarpaṇayoḥ śrīdarpaṇānām
Locativeśrīdarpaṇe śrīdarpaṇayoḥ śrīdarpaṇeṣu

Compound śrīdarpaṇa -

Adverb -śrīdarpaṇam -śrīdarpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria