Declension table of ?śrīdāmeśvaravallabhā

Deva

FeminineSingularDualPlural
Nominativeśrīdāmeśvaravallabhā śrīdāmeśvaravallabhe śrīdāmeśvaravallabhāḥ
Vocativeśrīdāmeśvaravallabhe śrīdāmeśvaravallabhe śrīdāmeśvaravallabhāḥ
Accusativeśrīdāmeśvaravallabhām śrīdāmeśvaravallabhe śrīdāmeśvaravallabhāḥ
Instrumentalśrīdāmeśvaravallabhayā śrīdāmeśvaravallabhābhyām śrīdāmeśvaravallabhābhiḥ
Dativeśrīdāmeśvaravallabhāyai śrīdāmeśvaravallabhābhyām śrīdāmeśvaravallabhābhyaḥ
Ablativeśrīdāmeśvaravallabhāyāḥ śrīdāmeśvaravallabhābhyām śrīdāmeśvaravallabhābhyaḥ
Genitiveśrīdāmeśvaravallabhāyāḥ śrīdāmeśvaravallabhayoḥ śrīdāmeśvaravallabhānām
Locativeśrīdāmeśvaravallabhāyām śrīdāmeśvaravallabhayoḥ śrīdāmeśvaravallabhāsu

Adverb -śrīdāmeśvaravallabham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria