Declension table of ?śrīdāman

Deva

MasculineSingularDualPlural
Nominativeśrīdāmā śrīdāmānau śrīdāmānaḥ
Vocativeśrīdāman śrīdāmānau śrīdāmānaḥ
Accusativeśrīdāmānam śrīdāmānau śrīdāmnaḥ
Instrumentalśrīdāmnā śrīdāmabhyām śrīdāmabhiḥ
Dativeśrīdāmne śrīdāmabhyām śrīdāmabhyaḥ
Ablativeśrīdāmnaḥ śrīdāmabhyām śrīdāmabhyaḥ
Genitiveśrīdāmnaḥ śrīdāmnoḥ śrīdāmnām
Locativeśrīdāmni śrīdāmani śrīdāmnoḥ śrīdāmasu

Compound śrīdāma -

Adverb -śrīdāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria