Declension table of ?śrīdākṣinagara

Deva

NeuterSingularDualPlural
Nominativeśrīdākṣinagaram śrīdākṣinagare śrīdākṣinagarāṇi
Vocativeśrīdākṣinagara śrīdākṣinagare śrīdākṣinagarāṇi
Accusativeśrīdākṣinagaram śrīdākṣinagare śrīdākṣinagarāṇi
Instrumentalśrīdākṣinagareṇa śrīdākṣinagarābhyām śrīdākṣinagaraiḥ
Dativeśrīdākṣinagarāya śrīdākṣinagarābhyām śrīdākṣinagarebhyaḥ
Ablativeśrīdākṣinagarāt śrīdākṣinagarābhyām śrīdākṣinagarebhyaḥ
Genitiveśrīdākṣinagarasya śrīdākṣinagarayoḥ śrīdākṣinagarāṇām
Locativeśrīdākṣinagare śrīdākṣinagarayoḥ śrīdākṣinagareṣu

Compound śrīdākṣinagara -

Adverb -śrīdākṣinagaram -śrīdākṣinagarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria