Declension table of ?śrīda

Deva

MasculineSingularDualPlural
Nominativeśrīdaḥ śrīdau śrīdāḥ
Vocativeśrīda śrīdau śrīdāḥ
Accusativeśrīdam śrīdau śrīdān
Instrumentalśrīdena śrīdābhyām śrīdaiḥ śrīdebhiḥ
Dativeśrīdāya śrīdābhyām śrīdebhyaḥ
Ablativeśrīdāt śrīdābhyām śrīdebhyaḥ
Genitiveśrīdasya śrīdayoḥ śrīdānām
Locativeśrīde śrīdayoḥ śrīdeṣu

Compound śrīda -

Adverb -śrīdam -śrīdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria