Declension table of ?śrīcakrapūjāvidhi

Deva

MasculineSingularDualPlural
Nominativeśrīcakrapūjāvidhiḥ śrīcakrapūjāvidhī śrīcakrapūjāvidhayaḥ
Vocativeśrīcakrapūjāvidhe śrīcakrapūjāvidhī śrīcakrapūjāvidhayaḥ
Accusativeśrīcakrapūjāvidhim śrīcakrapūjāvidhī śrīcakrapūjāvidhīn
Instrumentalśrīcakrapūjāvidhinā śrīcakrapūjāvidhibhyām śrīcakrapūjāvidhibhiḥ
Dativeśrīcakrapūjāvidhaye śrīcakrapūjāvidhibhyām śrīcakrapūjāvidhibhyaḥ
Ablativeśrīcakrapūjāvidheḥ śrīcakrapūjāvidhibhyām śrīcakrapūjāvidhibhyaḥ
Genitiveśrīcakrapūjāvidheḥ śrīcakrapūjāvidhyoḥ śrīcakrapūjāvidhīnām
Locativeśrīcakrapūjāvidhau śrīcakrapūjāvidhyoḥ śrīcakrapūjāvidhiṣu

Compound śrīcakrapūjāvidhi -

Adverb -śrīcakrapūjāvidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria