Declension table of ?śrīcakranyāsakavaca

Deva

NeuterSingularDualPlural
Nominativeśrīcakranyāsakavacam śrīcakranyāsakavace śrīcakranyāsakavacāni
Vocativeśrīcakranyāsakavaca śrīcakranyāsakavace śrīcakranyāsakavacāni
Accusativeśrīcakranyāsakavacam śrīcakranyāsakavace śrīcakranyāsakavacāni
Instrumentalśrīcakranyāsakavacena śrīcakranyāsakavacābhyām śrīcakranyāsakavacaiḥ
Dativeśrīcakranyāsakavacāya śrīcakranyāsakavacābhyām śrīcakranyāsakavacebhyaḥ
Ablativeśrīcakranyāsakavacāt śrīcakranyāsakavacābhyām śrīcakranyāsakavacebhyaḥ
Genitiveśrīcakranyāsakavacasya śrīcakranyāsakavacayoḥ śrīcakranyāsakavacānām
Locativeśrīcakranyāsakavace śrīcakranyāsakavacayoḥ śrīcakranyāsakavaceṣu

Compound śrīcakranyāsakavaca -

Adverb -śrīcakranyāsakavacam -śrīcakranyāsakavacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria