Declension table of ?śrīcaṅkuṇavihāra

Deva

MasculineSingularDualPlural
Nominativeśrīcaṅkuṇavihāraḥ śrīcaṅkuṇavihārau śrīcaṅkuṇavihārāḥ
Vocativeśrīcaṅkuṇavihāra śrīcaṅkuṇavihārau śrīcaṅkuṇavihārāḥ
Accusativeśrīcaṅkuṇavihāram śrīcaṅkuṇavihārau śrīcaṅkuṇavihārān
Instrumentalśrīcaṅkuṇavihāreṇa śrīcaṅkuṇavihārābhyām śrīcaṅkuṇavihāraiḥ śrīcaṅkuṇavihārebhiḥ
Dativeśrīcaṅkuṇavihārāya śrīcaṅkuṇavihārābhyām śrīcaṅkuṇavihārebhyaḥ
Ablativeśrīcaṅkuṇavihārāt śrīcaṅkuṇavihārābhyām śrīcaṅkuṇavihārebhyaḥ
Genitiveśrīcaṅkuṇavihārasya śrīcaṅkuṇavihārayoḥ śrīcaṅkuṇavihārāṇām
Locativeśrīcaṅkuṇavihāre śrīcaṅkuṇavihārayoḥ śrīcaṅkuṇavihāreṣu

Compound śrīcaṅkuṇavihāra -

Adverb -śrīcaṅkuṇavihāram -śrīcaṅkuṇavihārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria