Declension table of ?śrīcaṇḍa

Deva

MasculineSingularDualPlural
Nominativeśrīcaṇḍaḥ śrīcaṇḍau śrīcaṇḍāḥ
Vocativeśrīcaṇḍa śrīcaṇḍau śrīcaṇḍāḥ
Accusativeśrīcaṇḍam śrīcaṇḍau śrīcaṇḍān
Instrumentalśrīcaṇḍena śrīcaṇḍābhyām śrīcaṇḍaiḥ śrīcaṇḍebhiḥ
Dativeśrīcaṇḍāya śrīcaṇḍābhyām śrīcaṇḍebhyaḥ
Ablativeśrīcaṇḍāt śrīcaṇḍābhyām śrīcaṇḍebhyaḥ
Genitiveśrīcaṇḍasya śrīcaṇḍayoḥ śrīcaṇḍānām
Locativeśrīcaṇḍe śrīcaṇḍayoḥ śrīcaṇḍeṣu

Compound śrīcaṇḍa -

Adverb -śrīcaṇḍam -śrīcaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria