Declension table of ?śrībhrātṛ

Deva

MasculineSingularDualPlural
Nominativeśrībhrātā śrībhrātārau śrībhrātāraḥ
Vocativeśrībhrātaḥ śrībhrātārau śrībhrātāraḥ
Accusativeśrībhrātāram śrībhrātārau śrībhrātṝn
Instrumentalśrībhrātrā śrībhrātṛbhyām śrībhrātṛbhiḥ
Dativeśrībhrātre śrībhrātṛbhyām śrībhrātṛbhyaḥ
Ablativeśrībhrātuḥ śrībhrātṛbhyām śrībhrātṛbhyaḥ
Genitiveśrībhrātuḥ śrībhrātroḥ śrībhrātṝṇām
Locativeśrībhrātari śrībhrātroḥ śrībhrātṛṣu

Compound śrībhrātṛ -

Adverb -śrībhrātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria