Declension table of ?śrībhartṛ

Deva

MasculineSingularDualPlural
Nominativeśrībhartā śrībhartārau śrībhartāraḥ
Vocativeśrībhartaḥ śrībhartārau śrībhartāraḥ
Accusativeśrībhartāram śrībhartārau śrībhartṝn
Instrumentalśrībhartrā śrībhartṛbhyām śrībhartṛbhiḥ
Dativeśrībhartre śrībhartṛbhyām śrībhartṛbhyaḥ
Ablativeśrībhartuḥ śrībhartṛbhyām śrībhartṛbhyaḥ
Genitiveśrībhartuḥ śrībhartroḥ śrībhartṝṇām
Locativeśrībhartari śrībhartroḥ śrībhartṛṣu

Compound śrībhartṛ -

Adverb -śrībhartṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria