Declension table of ?śrībhānu

Deva

MasculineSingularDualPlural
Nominativeśrībhānuḥ śrībhānū śrībhānavaḥ
Vocativeśrībhāno śrībhānū śrībhānavaḥ
Accusativeśrībhānum śrībhānū śrībhānūn
Instrumentalśrībhānunā śrībhānubhyām śrībhānubhiḥ
Dativeśrībhānave śrībhānubhyām śrībhānubhyaḥ
Ablativeśrībhānoḥ śrībhānubhyām śrībhānubhyaḥ
Genitiveśrībhānoḥ śrībhānvoḥ śrībhānūnām
Locativeśrībhānau śrībhānvoḥ śrībhānuṣu

Compound śrībhānu -

Adverb -śrībhānu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria