Declension table of śrībhāgavata

Deva

NeuterSingularDualPlural
Nominativeśrībhāgavatam śrībhāgavate śrībhāgavatāni
Vocativeśrībhāgavata śrībhāgavate śrībhāgavatāni
Accusativeśrībhāgavatam śrībhāgavate śrībhāgavatāni
Instrumentalśrībhāgavatena śrībhāgavatābhyām śrībhāgavataiḥ
Dativeśrībhāgavatāya śrībhāgavatābhyām śrībhāgavatebhyaḥ
Ablativeśrībhāgavatāt śrībhāgavatābhyām śrībhāgavatebhyaḥ
Genitiveśrībhāgavatasya śrībhāgavatayoḥ śrībhāgavatānām
Locativeśrībhāgavate śrībhāgavatayoḥ śrībhāgavateṣu

Compound śrībhāgavata -

Adverb -śrībhāgavatam -śrībhāgavatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria