Declension table of ?śrībhāṣyodāhṛtopaniṣadvākyavivaraṇa

Deva

NeuterSingularDualPlural
Nominativeśrībhāṣyodāhṛtopaniṣadvākyavivaraṇam śrībhāṣyodāhṛtopaniṣadvākyavivaraṇe śrībhāṣyodāhṛtopaniṣadvākyavivaraṇāni
Vocativeśrībhāṣyodāhṛtopaniṣadvākyavivaraṇa śrībhāṣyodāhṛtopaniṣadvākyavivaraṇe śrībhāṣyodāhṛtopaniṣadvākyavivaraṇāni
Accusativeśrībhāṣyodāhṛtopaniṣadvākyavivaraṇam śrībhāṣyodāhṛtopaniṣadvākyavivaraṇe śrībhāṣyodāhṛtopaniṣadvākyavivaraṇāni
Instrumentalśrībhāṣyodāhṛtopaniṣadvākyavivaraṇena śrībhāṣyodāhṛtopaniṣadvākyavivaraṇābhyām śrībhāṣyodāhṛtopaniṣadvākyavivaraṇaiḥ
Dativeśrībhāṣyodāhṛtopaniṣadvākyavivaraṇāya śrībhāṣyodāhṛtopaniṣadvākyavivaraṇābhyām śrībhāṣyodāhṛtopaniṣadvākyavivaraṇebhyaḥ
Ablativeśrībhāṣyodāhṛtopaniṣadvākyavivaraṇāt śrībhāṣyodāhṛtopaniṣadvākyavivaraṇābhyām śrībhāṣyodāhṛtopaniṣadvākyavivaraṇebhyaḥ
Genitiveśrībhāṣyodāhṛtopaniṣadvākyavivaraṇasya śrībhāṣyodāhṛtopaniṣadvākyavivaraṇayoḥ śrībhāṣyodāhṛtopaniṣadvākyavivaraṇānām
Locativeśrībhāṣyodāhṛtopaniṣadvākyavivaraṇe śrībhāṣyodāhṛtopaniṣadvākyavivaraṇayoḥ śrībhāṣyodāhṛtopaniṣadvākyavivaraṇeṣu

Compound śrībhāṣyodāhṛtopaniṣadvākyavivaraṇa -

Adverb -śrībhāṣyodāhṛtopaniṣadvākyavivaraṇam -śrībhāṣyodāhṛtopaniṣadvākyavivaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria