Declension table of ?śrībhāṣyasaṅgraha

Deva

MasculineSingularDualPlural
Nominativeśrībhāṣyasaṅgrahaḥ śrībhāṣyasaṅgrahau śrībhāṣyasaṅgrahāḥ
Vocativeśrībhāṣyasaṅgraha śrībhāṣyasaṅgrahau śrībhāṣyasaṅgrahāḥ
Accusativeśrībhāṣyasaṅgraham śrībhāṣyasaṅgrahau śrībhāṣyasaṅgrahān
Instrumentalśrībhāṣyasaṅgraheṇa śrībhāṣyasaṅgrahābhyām śrībhāṣyasaṅgrahaiḥ śrībhāṣyasaṅgrahebhiḥ
Dativeśrībhāṣyasaṅgrahāya śrībhāṣyasaṅgrahābhyām śrībhāṣyasaṅgrahebhyaḥ
Ablativeśrībhāṣyasaṅgrahāt śrībhāṣyasaṅgrahābhyām śrībhāṣyasaṅgrahebhyaḥ
Genitiveśrībhāṣyasaṅgrahasya śrībhāṣyasaṅgrahayoḥ śrībhāṣyasaṅgrahāṇām
Locativeśrībhāṣyasaṅgrahe śrībhāṣyasaṅgrahayoḥ śrībhāṣyasaṅgraheṣu

Compound śrībhāṣyasaṅgraha -

Adverb -śrībhāṣyasaṅgraham -śrībhāṣyasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria