Declension table of ?śrībhaṭṭa

Deva

MasculineSingularDualPlural
Nominativeśrībhaṭṭaḥ śrībhaṭṭau śrībhaṭṭāḥ
Vocativeśrībhaṭṭa śrībhaṭṭau śrībhaṭṭāḥ
Accusativeśrībhaṭṭam śrībhaṭṭau śrībhaṭṭān
Instrumentalśrībhaṭṭena śrībhaṭṭābhyām śrībhaṭṭaiḥ śrībhaṭṭebhiḥ
Dativeśrībhaṭṭāya śrībhaṭṭābhyām śrībhaṭṭebhyaḥ
Ablativeśrībhaṭṭāt śrībhaṭṭābhyām śrībhaṭṭebhyaḥ
Genitiveśrībhaṭṭasya śrībhaṭṭayoḥ śrībhaṭṭānām
Locativeśrībhaṭṭe śrībhaṭṭayoḥ śrībhaṭṭeṣu

Compound śrībhaṭṭa -

Adverb -śrībhaṭṭam -śrībhaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria