Declension table of ?śrīṣeṇa

Deva

MasculineSingularDualPlural
Nominativeśrīṣeṇaḥ śrīṣeṇau śrīṣeṇāḥ
Vocativeśrīṣeṇa śrīṣeṇau śrīṣeṇāḥ
Accusativeśrīṣeṇam śrīṣeṇau śrīṣeṇān
Instrumentalśrīṣeṇena śrīṣeṇābhyām śrīṣeṇaiḥ śrīṣeṇebhiḥ
Dativeśrīṣeṇāya śrīṣeṇābhyām śrīṣeṇebhyaḥ
Ablativeśrīṣeṇāt śrīṣeṇābhyām śrīṣeṇebhyaḥ
Genitiveśrīṣeṇasya śrīṣeṇayoḥ śrīṣeṇānām
Locativeśrīṣeṇe śrīṣeṇayoḥ śrīṣeṇeṣu

Compound śrīṣeṇa -

Adverb -śrīṣeṇam -śrīṣeṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria