Declension table of ?śreyobhikāṅkṣin

Deva

MasculineSingularDualPlural
Nominativeśreyobhikāṅkṣī śreyobhikāṅkṣiṇau śreyobhikāṅkṣiṇaḥ
Vocativeśreyobhikāṅkṣin śreyobhikāṅkṣiṇau śreyobhikāṅkṣiṇaḥ
Accusativeśreyobhikāṅkṣiṇam śreyobhikāṅkṣiṇau śreyobhikāṅkṣiṇaḥ
Instrumentalśreyobhikāṅkṣiṇā śreyobhikāṅkṣibhyām śreyobhikāṅkṣibhiḥ
Dativeśreyobhikāṅkṣiṇe śreyobhikāṅkṣibhyām śreyobhikāṅkṣibhyaḥ
Ablativeśreyobhikāṅkṣiṇaḥ śreyobhikāṅkṣibhyām śreyobhikāṅkṣibhyaḥ
Genitiveśreyobhikāṅkṣiṇaḥ śreyobhikāṅkṣiṇoḥ śreyobhikāṅkṣiṇām
Locativeśreyobhikāṅkṣiṇi śreyobhikāṅkṣiṇoḥ śreyobhikāṅkṣiṣu

Compound śreyobhikāṅkṣi -

Adverb -śreyobhikāṅkṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria