Declension table of ?śreyaḥketa

Deva

NeuterSingularDualPlural
Nominativeśreyaḥketam śreyaḥkete śreyaḥketāni
Vocativeśreyaḥketa śreyaḥkete śreyaḥketāni
Accusativeśreyaḥketam śreyaḥkete śreyaḥketāni
Instrumentalśreyaḥketena śreyaḥketābhyām śreyaḥketaiḥ
Dativeśreyaḥketāya śreyaḥketābhyām śreyaḥketebhyaḥ
Ablativeśreyaḥketāt śreyaḥketābhyām śreyaḥketebhyaḥ
Genitiveśreyaḥketasya śreyaḥketayoḥ śreyaḥketānām
Locativeśreyaḥkete śreyaḥketayoḥ śreyaḥketeṣu

Compound śreyaḥketa -

Adverb -śreyaḥketam -śreyaḥketāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria