Declension table of ?śreyaḥketa

Deva

MasculineSingularDualPlural
Nominativeśreyaḥketaḥ śreyaḥketau śreyaḥketāḥ
Vocativeśreyaḥketa śreyaḥketau śreyaḥketāḥ
Accusativeśreyaḥketam śreyaḥketau śreyaḥketān
Instrumentalśreyaḥketena śreyaḥketābhyām śreyaḥketaiḥ śreyaḥketebhiḥ
Dativeśreyaḥketāya śreyaḥketābhyām śreyaḥketebhyaḥ
Ablativeśreyaḥketāt śreyaḥketābhyām śreyaḥketebhyaḥ
Genitiveśreyaḥketasya śreyaḥketayoḥ śreyaḥketānām
Locativeśreyaḥkete śreyaḥketayoḥ śreyaḥketeṣu

Compound śreyaḥketa -

Adverb -śreyaḥketam -śreyaḥketāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria