Declension table of ?średhīphala

Deva

NeuterSingularDualPlural
Nominativeśredhīphalam średhīphale średhīphalāni
Vocativeśredhīphala średhīphale średhīphalāni
Accusativeśredhīphalam średhīphale średhīphalāni
Instrumentalśredhīphalena średhīphalābhyām średhīphalaiḥ
Dativeśredhīphalāya średhīphalābhyām średhīphalebhyaḥ
Ablativeśredhīphalāt średhīphalābhyām średhīphalebhyaḥ
Genitiveśredhīphalasya średhīphalayoḥ średhīphalānām
Locativeśredhīphale średhīphalayoḥ średhīphaleṣu

Compound średhīphala -

Adverb -średhīphalam -średhīphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria