Declension table of ?śreṭī

Deva

FeminineSingularDualPlural
Nominativeśreṭī śreṭyau śreṭyaḥ
Vocativeśreṭi śreṭyau śreṭyaḥ
Accusativeśreṭīm śreṭyau śreṭīḥ
Instrumentalśreṭyā śreṭībhyām śreṭībhiḥ
Dativeśreṭyai śreṭībhyām śreṭībhyaḥ
Ablativeśreṭyāḥ śreṭībhyām śreṭībhyaḥ
Genitiveśreṭyāḥ śreṭyoḥ śreṭīnām
Locativeśreṭyām śreṭyoḥ śreṭīṣu

Compound śreṭi - śreṭī -

Adverb -śreṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria