Declension table of ?śreṣṭhinī

Deva

FeminineSingularDualPlural
Nominativeśreṣṭhinī śreṣṭhinyau śreṣṭhinyaḥ
Vocativeśreṣṭhini śreṣṭhinyau śreṣṭhinyaḥ
Accusativeśreṣṭhinīm śreṣṭhinyau śreṣṭhinīḥ
Instrumentalśreṣṭhinyā śreṣṭhinībhyām śreṣṭhinībhiḥ
Dativeśreṣṭhinyai śreṣṭhinībhyām śreṣṭhinībhyaḥ
Ablativeśreṣṭhinyāḥ śreṣṭhinībhyām śreṣṭhinībhyaḥ
Genitiveśreṣṭhinyāḥ śreṣṭhinyoḥ śreṣṭhinīnām
Locativeśreṣṭhinyām śreṣṭhinyoḥ śreṣṭhinīṣu

Compound śreṣṭhini - śreṣṭhinī -

Adverb -śreṣṭhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria