Declension table of ?śreṣṭhaśocis

Deva

NeuterSingularDualPlural
Nominativeśreṣṭhaśociḥ śreṣṭhaśociṣī śreṣṭhaśocīṃṣi
Vocativeśreṣṭhaśociḥ śreṣṭhaśociṣī śreṣṭhaśocīṃṣi
Accusativeśreṣṭhaśociḥ śreṣṭhaśociṣī śreṣṭhaśocīṃṣi
Instrumentalśreṣṭhaśociṣā śreṣṭhaśocirbhyām śreṣṭhaśocirbhiḥ
Dativeśreṣṭhaśociṣe śreṣṭhaśocirbhyām śreṣṭhaśocirbhyaḥ
Ablativeśreṣṭhaśociṣaḥ śreṣṭhaśocirbhyām śreṣṭhaśocirbhyaḥ
Genitiveśreṣṭhaśociṣaḥ śreṣṭhaśociṣoḥ śreṣṭhaśociṣām
Locativeśreṣṭhaśociṣi śreṣṭhaśociṣoḥ śreṣṭhaśociḥṣu

Compound śreṣṭhaśocis -

Adverb -śreṣṭhaśocis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria