Declension table of ?śreṣṭhaśociṣā

Deva

FeminineSingularDualPlural
Nominativeśreṣṭhaśociṣā śreṣṭhaśociṣe śreṣṭhaśociṣāḥ
Vocativeśreṣṭhaśociṣe śreṣṭhaśociṣe śreṣṭhaśociṣāḥ
Accusativeśreṣṭhaśociṣām śreṣṭhaśociṣe śreṣṭhaśociṣāḥ
Instrumentalśreṣṭhaśociṣayā śreṣṭhaśociṣābhyām śreṣṭhaśociṣābhiḥ
Dativeśreṣṭhaśociṣāyai śreṣṭhaśociṣābhyām śreṣṭhaśociṣābhyaḥ
Ablativeśreṣṭhaśociṣāyāḥ śreṣṭhaśociṣābhyām śreṣṭhaśociṣābhyaḥ
Genitiveśreṣṭhaśociṣāyāḥ śreṣṭhaśociṣayoḥ śreṣṭhaśociṣāṇām
Locativeśreṣṭhaśociṣāyām śreṣṭhaśociṣayoḥ śreṣṭhaśociṣāsu

Adverb -śreṣṭhaśociṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria