Declension table of ?śreṣṭhaśāka

Deva

NeuterSingularDualPlural
Nominativeśreṣṭhaśākam śreṣṭhaśāke śreṣṭhaśākāni
Vocativeśreṣṭhaśāka śreṣṭhaśāke śreṣṭhaśākāni
Accusativeśreṣṭhaśākam śreṣṭhaśāke śreṣṭhaśākāni
Instrumentalśreṣṭhaśākena śreṣṭhaśākābhyām śreṣṭhaśākaiḥ
Dativeśreṣṭhaśākāya śreṣṭhaśākābhyām śreṣṭhaśākebhyaḥ
Ablativeśreṣṭhaśākāt śreṣṭhaśākābhyām śreṣṭhaśākebhyaḥ
Genitiveśreṣṭhaśākasya śreṣṭhaśākayoḥ śreṣṭhaśākānām
Locativeśreṣṭhaśāke śreṣṭhaśākayoḥ śreṣṭhaśākeṣu

Compound śreṣṭhaśāka -

Adverb -śreṣṭhaśākam -śreṣṭhaśākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria