Declension table of ?śreṣṭhayajña

Deva

MasculineSingularDualPlural
Nominativeśreṣṭhayajñaḥ śreṣṭhayajñau śreṣṭhayajñāḥ
Vocativeśreṣṭhayajña śreṣṭhayajñau śreṣṭhayajñāḥ
Accusativeśreṣṭhayajñam śreṣṭhayajñau śreṣṭhayajñān
Instrumentalśreṣṭhayajñena śreṣṭhayajñābhyām śreṣṭhayajñaiḥ śreṣṭhayajñebhiḥ
Dativeśreṣṭhayajñāya śreṣṭhayajñābhyām śreṣṭhayajñebhyaḥ
Ablativeśreṣṭhayajñāt śreṣṭhayajñābhyām śreṣṭhayajñebhyaḥ
Genitiveśreṣṭhayajñasya śreṣṭhayajñayoḥ śreṣṭhayajñānām
Locativeśreṣṭhayajñe śreṣṭhayajñayoḥ śreṣṭhayajñeṣu

Compound śreṣṭhayajña -

Adverb -śreṣṭhayajñam -śreṣṭhayajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria