Declension table of ?śreṣṭhavācā

Deva

FeminineSingularDualPlural
Nominativeśreṣṭhavācā śreṣṭhavāce śreṣṭhavācāḥ
Vocativeśreṣṭhavāce śreṣṭhavāce śreṣṭhavācāḥ
Accusativeśreṣṭhavācām śreṣṭhavāce śreṣṭhavācāḥ
Instrumentalśreṣṭhavācayā śreṣṭhavācābhyām śreṣṭhavācābhiḥ
Dativeśreṣṭhavācāyai śreṣṭhavācābhyām śreṣṭhavācābhyaḥ
Ablativeśreṣṭhavācāyāḥ śreṣṭhavācābhyām śreṣṭhavācābhyaḥ
Genitiveśreṣṭhavācāyāḥ śreṣṭhavācayoḥ śreṣṭhavācānām
Locativeśreṣṭhavācāyām śreṣṭhavācayoḥ śreṣṭhavācāsu

Adverb -śreṣṭhavācam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria