Declension table of ?śreṣṭhavāc

Deva

MasculineSingularDualPlural
Nominativeśreṣṭhavāk śreṣṭhavācau śreṣṭhavācaḥ
Vocativeśreṣṭhavāk śreṣṭhavācau śreṣṭhavācaḥ
Accusativeśreṣṭhavācam śreṣṭhavācau śreṣṭhavācaḥ
Instrumentalśreṣṭhavācā śreṣṭhavāgbhyām śreṣṭhavāgbhiḥ
Dativeśreṣṭhavāce śreṣṭhavāgbhyām śreṣṭhavāgbhyaḥ
Ablativeśreṣṭhavācaḥ śreṣṭhavāgbhyām śreṣṭhavāgbhyaḥ
Genitiveśreṣṭhavācaḥ śreṣṭhavācoḥ śreṣṭhavācām
Locativeśreṣṭhavāci śreṣṭhavācoḥ śreṣṭhavākṣu

Compound śreṣṭhavāk -

Adverb -śreṣṭhavāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria