Declension table of ?śreṣṭhatva

Deva

NeuterSingularDualPlural
Nominativeśreṣṭhatvam śreṣṭhatve śreṣṭhatvāni
Vocativeśreṣṭhatva śreṣṭhatve śreṣṭhatvāni
Accusativeśreṣṭhatvam śreṣṭhatve śreṣṭhatvāni
Instrumentalśreṣṭhatvena śreṣṭhatvābhyām śreṣṭhatvaiḥ
Dativeśreṣṭhatvāya śreṣṭhatvābhyām śreṣṭhatvebhyaḥ
Ablativeśreṣṭhatvāt śreṣṭhatvābhyām śreṣṭhatvebhyaḥ
Genitiveśreṣṭhatvasya śreṣṭhatvayoḥ śreṣṭhatvānām
Locativeśreṣṭhatve śreṣṭhatvayoḥ śreṣṭhatveṣu

Compound śreṣṭhatva -

Adverb -śreṣṭhatvam -śreṣṭhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria