Declension table of ?śreṣṭhatarā

Deva

FeminineSingularDualPlural
Nominativeśreṣṭhatarā śreṣṭhatare śreṣṭhatarāḥ
Vocativeśreṣṭhatare śreṣṭhatare śreṣṭhatarāḥ
Accusativeśreṣṭhatarām śreṣṭhatare śreṣṭhatarāḥ
Instrumentalśreṣṭhatarayā śreṣṭhatarābhyām śreṣṭhatarābhiḥ
Dativeśreṣṭhatarāyai śreṣṭhatarābhyām śreṣṭhatarābhyaḥ
Ablativeśreṣṭhatarāyāḥ śreṣṭhatarābhyām śreṣṭhatarābhyaḥ
Genitiveśreṣṭhatarāyāḥ śreṣṭhatarayoḥ śreṣṭhatarāṇām
Locativeśreṣṭhatarāyām śreṣṭhatarayoḥ śreṣṭhatarāsu

Adverb -śreṣṭhataram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria