Declension table of ?śreṣṭhatamā

Deva

FeminineSingularDualPlural
Nominativeśreṣṭhatamā śreṣṭhatame śreṣṭhatamāḥ
Vocativeśreṣṭhatame śreṣṭhatame śreṣṭhatamāḥ
Accusativeśreṣṭhatamām śreṣṭhatame śreṣṭhatamāḥ
Instrumentalśreṣṭhatamayā śreṣṭhatamābhyām śreṣṭhatamābhiḥ
Dativeśreṣṭhatamāyai śreṣṭhatamābhyām śreṣṭhatamābhyaḥ
Ablativeśreṣṭhatamāyāḥ śreṣṭhatamābhyām śreṣṭhatamābhyaḥ
Genitiveśreṣṭhatamāyāḥ śreṣṭhatamayoḥ śreṣṭhatamānām
Locativeśreṣṭhatamāyām śreṣṭhatamayoḥ śreṣṭhatamāsu

Adverb -śreṣṭhatamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria