Declension table of ?śreṣṭhatā

Deva

FeminineSingularDualPlural
Nominativeśreṣṭhatā śreṣṭhate śreṣṭhatāḥ
Vocativeśreṣṭhate śreṣṭhate śreṣṭhatāḥ
Accusativeśreṣṭhatām śreṣṭhate śreṣṭhatāḥ
Instrumentalśreṣṭhatayā śreṣṭhatābhyām śreṣṭhatābhiḥ
Dativeśreṣṭhatāyai śreṣṭhatābhyām śreṣṭhatābhyaḥ
Ablativeśreṣṭhatāyāḥ śreṣṭhatābhyām śreṣṭhatābhyaḥ
Genitiveśreṣṭhatāyāḥ śreṣṭhatayoḥ śreṣṭhatānām
Locativeśreṣṭhatāyām śreṣṭhatayoḥ śreṣṭhatāsu

Adverb -śreṣṭhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria